वांछित मन्त्र चुनें

य इन्दो॒: पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् । तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

ya indoḥ pavamānasyānu dhāmāny akramīt | tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava ||

पद पाठ

यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् । तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑न्धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ ९.११४.१

ऋग्वेद » मण्डल:9» सूक्त:114» मन्त्र:1 | अष्टक:7» अध्याय:5» वर्ग:28» मन्त्र:1 | मण्डल:9» अनुवाक:7» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब मुक्तपुरुष के ऐश्वर्य का निरूपण करते हैं।

पदार्थान्वयभाषाः - (यः) जो पुरुष (पवमानस्य) सबको पवित्र करनेवाले (इन्दोः) प्रकाशस्वरूप परमात्मा के (धामानि) कर्म, उपासना तथा ज्ञानरूप तीनो काण्डों का (अनु, अक्रमीत्) भले प्रकार अनुष्ठान करता है, (तं) उसको (सुप्रजाः, इति, आहुः) शुभ जन्मवाला कहा जाता है। (सोम) हे सर्वोत्पादक परमात्मन् ! (यः) जो पुरुष (ते) तुम्हारे में (मनः) मन (अविधत्) लगाता है, (इन्द्राय) उस उपासक के लिये (इन्दो) हे प्रकाशस्वरूप ! आप (परि, स्रव) ज्ञानगति से प्रवाहित हों ॥१॥
भावार्थभाषाः - जो पुरुष कर्म, उपासना तथा ज्ञान द्वारा परमात्मप्राप्ति का भले प्रकार अनुष्ठान करता है, या यों कहो कि जब उपासक अनन्य भक्ति से परमात्मपरायण होकर उसी की उपासना में तत्पर रहता है, तब परमात्मा उसके अन्तःकरण में स्वसत्ता का आविर्भाव उत्पन्न करते हैं ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ मुक्तैश्वर्यं निरूप्यते।

पदार्थान्वयभाषाः - (यः) यो जनः (पवमानस्य) सर्वपावकस्य (इन्दोः) प्रकाशमयपरमात्मनः (धामानि) ज्ञानकर्मोपासनारूपकाण्डत्रयस्य (अनु, अक्रमीत्) अनुष्ठानं करोति (तं) तं जनं (सुप्रजाः, इति, आहुः) शुभजन्मानं कथयन्ति। (सोम) हे परमात्मन् ! (यः) यः पुरुषः (ते) त्वयि (मनः) चेतः (अविधत्) योजयति तस्मै (इन्द्राय) उपासकाय (इन्दो) हे परमात्मन् ! (परि, स्रव) ज्ञानगत्या प्रवहतु ॥१॥